Skip to content
माइथोलॉजी
  • Home
  • Blogs
  • Bhakti Sangrah
    • Aarti
    • Chalisa
    • Mantras
  • News
  • Shop
  • About Us
  • Home
  • Blogs
  • Bhakti Sangrah
    • Aarti
    • Chalisa
    • Mantras
  • News
  • Shop
  • About Us
Facebook Youtube Instagram

कर्पूरा गौराम करुणा अवताराम,संसार सारम् भुजगेन्द्र हारम।

Mantra

कर्पूरा गौराम करुणा अवताराम,
संसार सारम् भुजगेन्द्र हारम।
सदा वसन्तं हृदय अरविन्दे,
भवं भवानी सहितं नमामि॥

मण्डार माला कलित आलकाय,
कपाल मालाङ्कित सुन्दराय।
दिव्यम्बराय च दिगम्बराय,
नमः शिवाय च नमः शिवाय॥

गालिन लोथांगन, वन्दीन चरण
डोल्याना पाहिं रूप तुझे।
प्रेमे आलिंगिन्, आनंदे पूजिं
भावे ओवालिन म्हन्ने नम: ॥

त्वमेव माता च पिता त्वमेव,
त्वमेव बन्धुश्च सखा त्वमेव।
त्वमेव विद्या च द्रविणं त्वमेव,
त्वमेव सर्वं मम देवा देवः॥

कायेन् वाचा मनसेन्द्रीयर्वा
बुद्धिआत्मना वा प्रकृति स्वाभावत।
करोमि यद्यत्सकलां परस्मै
नारायणायेति समर्पयामी ॥

अच्युतं केशवं राम नारायणम्
कृष्ण दामोदरं वासुदेवं हरिम।
श्रीधरं माधवं गोपिका वल्लभम्
जानकी नायकं रामचन्द्रं भजे॥

https://mythologymantra.com/

Transliteration (IAST)

karpūrā gaurāma karuṇā avatārāma, saṃsāra sāram bhujagendra hārama| sadā vasantaṃ hṛdaya aravinde, bhavaṃ bhavānī sahitaṃ namāmi|| maṇḍāra mālā kalita ālakāya, kapāla mālāṅkita sundarāya| divyambarāya ca digambarāya, namaḥ śivāya ca namaḥ śivāya|| gālina lothāṃgana, vandīna caraṇa ḍolyānā pāhiṃ rūpa tujhe| preme āliṃgin, ānaṃde pūjiṃ bhāve ovālina mhanne nama: || tvameva mātā ca pitā tvameva, tvameva bandhuśca sakhā tvameva| tvameva vidyā ca draviṇaṃ tvameva, tvameva sarvaṃ mama devā devaḥ|| kāyen vācā manasendrīyarvā buddhiātmanā vā prakṛti svābhāvata| karomi yadyatsakalāṃ parasmai nārāyaṇāyeti samarpayāmī || acyutaṃ keśavaṃ rāma nārāyaṇam kṛṣṇa dāmodaraṃ vāsudevaṃ harima| śrīdharaṃ mādhavaṃ gopikā vallabham jānakī nāyakaṃ rāmacandraṃ bhaje||

Meaning (Hindi)

कर्पूरा गौराम करुणा अवताराम,
संसार सारम् भुजगेन्द्र हारम।
सदा वसन्तं हृदय अरविन्दे,
भवं भवानी सहितं नमामि॥

मण्डार माला कलित आलकाय,
कपाल मालाङ्कित सुन्दराय।
दिव्यम्बराय च दिगम्बराय,
नमः शिवाय च नमः शिवाय॥

गालिन लोथांगन, वन्दीन चरण
डोल्याना पाहिं रूप तुझे।
प्रेमे आलिंगिन्, आनंदे पूजिं
भावे ओवालिन म्हन्ने नम: ॥

त्वमेव माता च पिता त्वमेव,
त्वमेव बन्धुश्च सखा त्वमेव।
त्वमेव विद्या च द्रविणं त्वमेव,
त्वमेव सर्वं मम देवा देवः॥

कायेन् वाचा मनसेन्द्रीयर्वा
बुद्धिआत्मना वा प्रकृति स्वाभावत।
करोमि यद्यत्सकलां परस्मै
नारायणायेति समर्पयामी ॥

अच्युतं केशवं राम नारायणम्
कृष्ण दामोदरं वासुदेवं हरिम।
श्रीधरं माधवं गोपिका वल्लभम्
जानकी नायकं रामचन्द्रं भजे॥

Meaning (English)

कर्पूरा गौराम करुणा अवताराम,
संसार सारम् भुजगेन्द्र हारम।
सदा वसन्तं हृदय अरविन्दे,
भवं भवानी सहितं नमामि॥

मण्डार माला कलित आलकाय,
कपाल मालाङ्कित सुन्दराय।
दिव्यम्बराय च दिगम्बराय,
नमः शिवाय च नमः शिवाय॥

गालिन लोथांगन, वन्दीन चरण
डोल्याना पाहिं रूप तुझे।
प्रेमे आलिंगिन्, आनंदे पूजिं
भावे ओवालिन म्हन्ने नम: ॥

त्वमेव माता च पिता त्वमेव,
त्वमेव बन्धुश्च सखा त्वमेव।
त्वमेव विद्या च द्रविणं त्वमेव,
त्वमेव सर्वं मम देवा देवः॥

कायेन् वाचा मनसेन्द्रीयर्वा
बुद्धिआत्मना वा प्रकृति स्वाभावत।
करोमि यद्यत्सकलां परस्मै
नारायणायेति समर्पयामी ॥

अच्युतं केशवं राम नारायणम्
कृष्ण दामोदरं वासुदेवं हरिम।
श्रीधरं माधवं गोपिका वल्लभम्
जानकी नायकं रामचन्द्रं भजे॥

Benefits

कर्पूरा गौराम करुणा अवताराम,
संसार सारम् भुजगेन्द्र हारम।
सदा वसन्तं हृदय अरविन्दे,
भवं भवानी सहितं नमामि॥

मण्डार माला कलित आलकाय,
कपाल मालाङ्कित सुन्दराय।
दिव्यम्बराय च दिगम्बराय,
नमः शिवाय च नमः शिवाय॥

गालिन लोथांगन, वन्दीन चरण
डोल्याना पाहिं रूप तुझे।
प्रेमे आलिंगिन्, आनंदे पूजिं
भावे ओवालिन म्हन्ने नम: ॥

त्वमेव माता च पिता त्वमेव,
त्वमेव बन्धुश्च सखा त्वमेव।
त्वमेव विद्या च द्रविणं त्वमेव,
त्वमेव सर्वं मम देवा देवः॥

कायेन् वाचा मनसेन्द्रीयर्वा
बुद्धिआत्मना वा प्रकृति स्वाभावत।
करोमि यद्यत्सकलां परस्मै
नारायणायेति समर्पयामी ॥

अच्युतं केशवं राम नारायणम्
कृष्ण दामोदरं वासुदेवं हरिम।
श्रीधरं माधवं गोपिका वल्लभम्
जानकी नायकं रामचन्द्रं भजे॥

God/Goddess

All Gods (Shiva, Krishna, Shree Ganesha)
कर्पूरा गौराम करुणा अवताराम,संसार सारम् भुजगेन्द्र हारम।

Source Scripture

We bring ancient epics, festivals, and spiritual insights to life for seekers across the world.

Quick Links
Home
Mythological Stories
Festivals
Blog
About Us
Contact
Resources
Gods & Goddesses
Epics
Spiritual Practices
Horoscope
Books
Chalisa
Policies
Affiliate Disclosure
Disclaimer
Terms of Services
Privacy Policy
Sitemap